简谱网
歌谱
  • 歌谱
  • 歌谱歌手
  • 歌词找歌名
  • 歌手找歌名
当前位置:查字典简谱网 > 歌词 > 陀罗尼(梵文)

歌手:萨顶顶风格:歌词

nam sarva tathagatanam

Namah sdeliya divi ka

om bhuvibha vadha vari vachari vachatai

suru suru dhara dhara

sarva tathagata dhatu dhari padma bhavati jayavari

mudri smara

tathagata dharma chakra

pravartana

vajri bodhi bana

rumkara

rumkirti

sarva tathagata dhistite

bodhaya bodhaya

bodhi bodhi

buddhya buddhya

samboddhani samboddhaya

chala chala

chalamtu

sarva varanani

sarva papavigate

huru huru

sarva sukhavigati

sarva tathagata

hridaya vajrani

sambhara sambhara

sarva tathagata

suhaya dharani mudri

buddhi subuddhi

sarva tathagata dhistita

dhatu garbhe svaha

samaya dhistite svaha

sarva tathagata hridaya dhatu mudri svaha

supra tisthita stubhe tathagata dhistite huru huru hum hum svaha

om sarva tathagata

usnisa dhatu mudrani sarva tathagatam sadha tuvi bhusita dhistite

【陀罗尼(梵文)】相关文章:

女朋友

Hello

P.S.我爱你

失恋无罪

温柔累了

Love In The Dark

knoking on heavens door

Girlfriend(中文完整版)(EE23Forum)

Girlfriend (Dr. Luke Remix)

Complicated

抱歉!该歌曲暂时不能试听! ×